Search lyrics

Typing something do you want to search. Exam: Artist, Song, Album,Writer, Release Year...
if you want to find exactly, Please input keywords with double-quote or using multi keywords. Exam: "Keyword 1" "Keyword 2"

4am Hanuman Chalisa Lyrics - Kirtan Wallah - Krishna Das

Shrī guru charaṇ saroja raja nija mana mukura sudhāri 

baraṇau raghubara bimala jasu jo dāyaka phala chāri 

 

buddhihīna tanu jānike sumiraũ pawana kumār 

bala buddhi vidyā dehu mohĩ harahu kalesha bikār 

 

siyā vara rāmchandra pada jaya sharanam 

 

jaya hanumāna jñāna guṇa sāgar 

jaya kapīsa tihũ loka ujāgar 

 

rāma dūta atulita bala dhāmā 

añjani putra pavanasuta nāmā 

 

mahābīra bikrama bajaraṅgī 

kumati nivāra sumati ke saṅgī 

 

kañchana barana birāja subesā 

kānana kuṇḍala kuñchita kesa 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

Related 

 

Match These Taylor Swift Songs to Her Ex-Boyfriends 

 

Watch Cardi B Joins James Corden For Carpool Karaoke 

 

From MetroLyrics to You: Our Classic Christmas Playlist 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

hātha vajra au dhvajā birājai 

kaṅdhe mūnja jane-ū sājai 

 

shaṅkara suvana kesarī nandana 

teja pratāpa mahā jaga bandana 

 

vidyāvāna guṇī ati chātura, 

rāma kāja karibe ko ātura 

 

prabhu charitra sunibe ko rasiyā 

rāma lakhana sītā mana basiyā 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

sūkshma rūpa dhari siyahĩ dikhāvā 

bikaṭa rūpa dhari laṇka jarāvā 

 

Photos 

 

bhīma rūpa dhari asura saṅhāre 

rāmachandraji ke kāja saṅvāre 

 

lāya sajīvana lakhana jiyāye 

shrī raghubīra harashi ura lāye 

 

raghupati kīnhī bahuta barā-ī 

tuma mama priya bharatahi sama bhā-ī 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

sahasa badana tumharo jasa gāvaĩ 

asa kahi shrīpati kaṇṭha lagāvaĩ 

 

sanakādika brahmādi munīsā 

nārada shārada sahita ahīsā 

 

yama kubera digapāla jahāṅ te 

kabi kobida kahi sakĩ kahāṅ te 

 

tuma upakāra sugrīvahĩ kīnhā 

rāma milāya rājapada dīnhā 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

tumharo mantra vibhīshana mānā 

laṇkeshvara bha-e saba jaga jānā 

 

yuga sahasra yojana para bhānū 

līlyo tāhi madhura phala jānū 

 

prabhu mudrikā meli mukha māhīṅ 

jaladhi lānghi gaye acharaja nāhīṅ 

 

durgama kāja jagata ke jete 

sugama anugraha tumhare tete 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

rāma duāre tuma rakhavāre 

hota na ājñā binu paisāre 

 

saba sukha lahai tumhārī sharanā 

tuma rakshaka kāhū ko ḍara nā 

 

āpana teja samhārau āpai 

tīnõ loka hāṅka tẽ kāṅpai 

 

bhūta pisācha nikaṭa nahĩ āvai 

mahābīra jaba nāma sunāvai 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

nāsai roga hare saba pīrā 

japata nirantara hanumata bīrā 

 

saṇkaṭa se hanumāna chhuṛāvai 

mana krama bachana dhyāna jo lāvai 

 

saba para rāma tapasvī rājā 

tina ke kāja sakala tuma sājā 

 

aura manoratha jo ko-ī lāvai 

só-ī amita jīvana phala pāvai 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

 

chārõ yuga paratāpa tumhārā 

hai parasiddha jagata ujiyārā 

 

sādhu santa ke tuma rakhavāre 

asura nikandana rāma dulāre 

 

ashṭa siddhi nau nidhi ke dātā 

asa bara dīna jānakī mātā 

rāma rasāyana tūmhare pāsā 

sadā raho raghupati ke dāsā 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

tumhare bhajana rāmajī ko pāvai 

janma janma ke duhkha bisarāvai 

antakāla raghubara pura jā-ī 

jahāṅ janma hari-bhakta kahā-ī 

aura devatā chitta na dara-ī 

hanumata se-i sarva sukha kara-ī 

sankaṭa kaṭai mitai saba pīrā 

jo sumirai hanumata bala bīrā 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

jai jai jai hanumāna gosā-ī 

kṛpā karahu gurudeva kī nā-ī 

jo shata bāra pāṭha kara ko-ī 

chūṭahi bandi mahā sukha ho-ī 

jo yaha paṛe hanumāna chālīsā 

hoya siddhi sākhī gaurīsā 

tulasīdāsa sadā hari cherā 

kījai nātha hṛdaya mahã ḍerā 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

pavana tanaya saṅkaṭa harana maṅgala mūrati rūpa 

rāma lakhana sītā sahita hṛdaya basahu sura bhūpa 

siyā vara rāmchandra pada jaya sharanam 

maṅgala mūrati māruta nandana 

sakala amaṅgala mūla nikandana 

maṅgala mūrati māruta nandana 

sakala amaṅgala mūla nikandana 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

om namo bhagavate pawamānandanāya 

om namo bhagavate anjaninandanāya 

Copyright: Song Discussions Is Protected By U.s. Patent 9401941. Other Patents Pending.